________________
विपाके सणं तत्थ उम्मुक्कबालभावे जाव जोव्वणगमणुपत्ते तहारूवाणं थेराणं अंतिए धम्मं सोचा निसम्म मुंडे भवित्ता ११ मृगाएश्रुत०१ अगाराओ अणगारियं पव्वइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासमिए जाव बंभयारी, सेणं
त्रीयाध्य. तत्थ बहई वासाई सामन्नपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे ॥४४॥
मृगापुत्रकप्पे देवत्ताए उववजिहिति, से णं ततो अणंतरं चयं चइत्ता महाविदेहे वासे जाई कुलाई भवंति अड्डाई
गत्यादि जहा दढपइन्ने सा चेव वत्तब्वया कलाओ जाव सिज्झिहिति । एवं खलु जंबू! समणेणं भगवया महावी
सू०७ रेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि (सू०७)॥१॥
१ 'उम्मुक जाव'त्ति 'उम्मुक्कबालभावे विनयपरिणयमेत्ते जोव्वणगमणुपत्ते'त्ति दृश्यं, तत्र विज्ञ एव विज्ञकः स चासौ परिण|तमात्रश्च-बुद्धयादिपरिणामापन्न एव विज्ञकपरिणतमात्रः। २ 'अणंतरं चयं चइत्त'त्ति अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । ३ 'जहा दढपइन्नेत्ति औपपातिके यथा दृढप्रतिज्ञाभिधानो भव्यो वर्णितस्तथाऽयमपि वाच्यः, कस्मादेवमित्याह-सा चेव'त्ति सैव दृढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-कलाओ'त्ति कलास्तेन गृहीष्यन्ते दृढप्रतिज्ञेनेव याव
करणाच्च प्रत्रज्याग्रहणादिः तस्येवास्य वाच्यं, यावत्सेत्स्यतीत्यादि पदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवल-1 *ज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविमुक्तो भविष्यति परिनिर्वास्यति-सकलकर्मकृतसन्तापरहितो भविष्यति, किमुक्तं भ-IN४४॥
वति ?-सर्वदुःखानामन्तं करिष्यतीति ॥ प्रथमाध्ययनविवरणं ।। १ ॥
* HORAGANA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org