SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ द्वितीये किञ्चिल्लिख्यते जहणं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोचस्स णं| भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पण्णते?, तते णं से सुहम्मे अणगारे जंबूं अणगारं एवं वयासी-एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था रिद्धिस्थिमियसमिद्धे, तस्स णं वाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नाम उजाणे होत्या, तत्थ णं दुइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, तत्थ णं वाणियगामे मित्ते नामं राया होत्था वन्नओ, तस्स णं मित्तस्स रन्नो सिरीनाम देवी होत्था वण्णओ, तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिकलापंडिया चउसहिगणियागुणोववेया एगूणतीसविसेसे रममाणी १ 'अहीणे ति अहीणपुण्णपचिंदियसरीरेत्यर्थः, यावत्करणात् 'लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंहै गसुंदरंगी'त्यादि द्रष्टव्यं, तत्र लक्षणानि-वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-18 अर्द्धभारप्रमाणता प्रमाणं-अष्टोत्तरशताङ्गुलोच्छ्रयतेति, 'बावत्तरीकलापंडिय'त्ति लेखाद्याः शकुनरुतपर्यन्ताः गणितप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणां तु विज्ञेया एव प्राय इति, 'चउसद्विगणियागुणोववेया' गीतनृत्यादीनि विशेषतः पण्यत्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तुनि तानि च प्रत्येकमष्टभेदत्वाच्चतुःषष्टिर्भवशान्तीति, चतुःषष्ट्या गणिकागुणैरुपपेता या सा तथा, एकोनत्रिंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच्च पुरुषोपचाराः कामशास्त्रप्रसिद्धाः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy