SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ ॥४५॥ एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया २२ उज्झिसिंगारागारुचारुवेसा गीयरतियगंधब्वनदृकुसला संगयगय सुंदरथण. ऊसियज्झया सहस्सलंभा विदि- |तकाध्य. पणछत्तचामरवालवीयणीया कन्नीरहप्पयाया यावि होत्था, बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ कामव.. जावेश्याक. ... 'नवंगसुत्तपडिबोहिय'त्ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक एकं च मनः इत्येतानि नवाङ्गानि 5 सू०८ सुप्तानीव सुप्तानि यौवनेन प्रतिबोधितानि-वार्थग्रहणपटुता प्रापितानि यस्याः सा तथा 'अट्ठारसदेसीभासाविसारयत्ति रूढिगम्यं 'सिंगारागारचारुवेस'त्ति शृङ्गारस्य-रसविशेषस्यागारमिव चारु वेषो यस्याः सा तथा, 'गीयरइगंधवनहकुसल'त्ति गीतरतिश्वासौ गन्धर्वनाट्यकुशला चेति समासः, गन्धर्व नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय'त्ति 'संगयगयभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसले ति दृश्य सङ्गतानि-उचितानि गतादीनि यस्याः सा तथा, सललिताः-प्रसन्नतोपेता ये संलापास्तेषु | निपुणा या सा तथा, युक्ताः-सङ्गता ये उपचारा-व्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'सुंदरथण'त्ति एतेनेदं दृश्य-सुंदरथणजणवयणकरचरणनयणलावण्णविलासकलिय'त्ति व्यक्तं नवरं जघनं-पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः 'ऊसियज्झय'त्ति ऊकृतजयपताका सहस्रलाभेति व्यक्तं 'विदिन्नछत्तचामरवालवीयणीय'त्ति वि- ॥४५॥ | तीर्ण-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया यावि होत्थत्ति कीरथः-प्रवर्ण तेन प्रयातं-मनं यस्याः सा तथा 'वाऽपीति समुच्चये 'होत्थति अभवदिति, 'आहेवच्चंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy