SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (सू०८)तत्थ णं वाणियगामे विजयमित्ते नाम सत्यवाहे परिवसति अड्डे० तस्स णं विजयमित्तस्स सभा नाम भारिया होत्था अहीण, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नाम दारए होत्था अहीण जाव सुरूवे । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा णिग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समपणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभहनामं अणगारे जाव लेसे छटुंछ?णं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे तेणेव उवा० उच्चनीयअडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ है दिदं दृश्यं—'पोरेव' पुरोवर्तित्वं-अप्रेसरत्वमित्यर्थः ‘भर्तृत्व' पोषकत्वं 'स्वामित्वं' स्वस्वामिसम्बन्धमात्रं 'महत्तरगत्तं महत्तरत्वं शेष वेश्याजनापेक्षया महत्तमताम् 'आणाईसरसेणावच्चं' आज्ञेश्वरः-आज्ञाप्रधानो यः सेनापतिः-सैन्यनायकस्तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यम् आज्ञेश्वरसेनापत्यमिव आज्ञेश्वरसेनापत्यं 'कारेमाणा' कारयन्ती परैः 'पालेमाणा' पालयन्ती स्वयमिति । | १ 'अहीण'त्ति 'अहीणपुन्नपंचिंदियसरीरे'त्ति व्यक्तं च, यावत्करणादिदं दृश्यं 'लक्खणवंजणगुणोववेए' इत्यादि । २ 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अणगारे गोयमगोत्तेण मित्यादि 'संखित्तविउलतेयलेसें' इत्येतदन्तं दृश्यं । ३ 'छटुंछट्टेणं जहा पन्नत्तीए'त्ति यथा भगवत्यां तथेदं वाच्यं, तञ्चैवं-'छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरति, तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि' 'पढम' इत्यत्र यावत्करणादिदं दृश्यं पढमाए पोरिसीए सज्झायं करेति बीयाए पोरिसीए झाणं झियाति तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जति भायणाणि उग्गाहेइ जेणेव समणे भगवं महा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy