SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ ॥४६॥ गं बहवे हत्थी पासइ सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविहगेविजउत्त- २ उज्झिरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्यारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे आसे तकाध्य. वीरे तेणामेव उवागच्छति २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अब्भणुण्णाए समाणे उज्झितछट्टक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थ भिक्षाचर्यया- कावस्था भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया! मा पडिबंध' स्खलना मा कुवित्यर्थः, 'तए णं भगवं गोयमे समणेणं ३ अब्भणुन्नाते समाणे समणस्स ३ अंतियाओ पडिनिक्खमति अतुरियमचवलमसंभंते जुगतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणेत्ति। १ 'संनद्धबद्धवम्मियगुडिए'त्ति संनद्धाः-सन्नहत्या कृतसन्नाहाः तथा बद्धं वर्म-त्वकाणविशेषो येषां ते बद्धवर्माणस्त एव ||बद्धवम्मिकाः, तथा गुडा-महांस्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्मधारयः, 'उप्पीलियकच्छे'त्ति उत्पीडिता-गाढ-18 तरबद्धा कक्षा-उरोबन्धनं येषां ते तथा तान 'उद्दामियघंटे'त्ति उद्दामिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् । 'नाणामणिरयणविविहगेविजे'त्ति नानामणिरत्नानि विविधानि अवेयकानि-श्रीवाभरणानि उत्तरकञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिकप्पिए'त्ति कृतसन्नाहादिसामग्रीकान् 'झयपडागवरपंचामेल आरूढहत्थारोहे' ध्वजाः-रुडादिध्वजाः15 पताका:-रुडादिवर्जितास्ताभिर्वरा येते तथा पञ्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान् , 'गहियाउहप्पहरणा' गृहीतानि आयुधानि प्रहरणाय येषु अथवा आयुधान्यक्षेप्याणि प्रहरणानि ॥४६॥ तु क्षेप्याणीति । RECOR Main Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy