SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ AE. पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइयओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे पुरिसे पासइ सण्णद्धबडव|म्मियकवए उप्पीलियसरासणपट्टीए पिणिद्धगेवेजे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिं च णं पुरिसाणं मझगयं पुरिसं पासति अवउडगबंधणं उकित्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं १ 'सन्नद्धबद्धवम्मियगुडिए'त्ति एतदेव व्याख्याति-'आविद्धगुडे ओसारियपक्खरे'त्ति आविद्धा-परिहिता गुडा येषां ते तथा, गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता-अवलम्बिताः पक्खराःतनुत्राणविशेषा येषां ते तथा तान , 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकञ्चुकः-तनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाधरं-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिता-कृतप्रत्यश्वारोपणा शरासनपट्टिका-धनुर्यष्टिबर्बाहुपट्टिका वा यैस्ते तथा तान् , 'पिणिद्धगेविज'त्ति पिनद्धं-परिहितं अवेयकं यैस्ते तथा तान् , 'विमलवरबद्धचिंधपट्टे' विमलो वरो बद्धश्चिह्नपट्टो-नेत्रादिमयो यैस्ते तथा तान् , 'अवउडगबंधणं'ति अवकोटकेन-कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् , 'उक्खित्तकन्ननासंति उत्पाटितकर्णनासिकं 'नेहतुप्पियगत्तंति स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्चासौ करयो:-हस्तयोः कट्यां-कटीदेशे युग-युग्मं निवसित इव नेिवसितश्चेति समासोऽतस्तम्, अथवा वध्यस्य यत्करकटिकायुगं-निन्द्यचीव| रिकाद्वयं तन्निवसितो यः स तथा तं । CA4% अनु.१० SCE dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy