SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ १ मृगापु विपाके श्रुत०१ ॥३६॥ त्रीयाध्य. जात्यन्धागमः सू०३ इंदमहेइ वा जाव णिग्गच्छति, एवं खलु देवाणुप्पिया! समणे जाव विहरति, तते णं एते जाव निग्गच्छंति, तते णं से अंधपुरिसे तं पुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हेवि समणं भगवं जाव पञ्जुवासामो, तते णं से जातिअंधे पुरिसे पुरतो दंडएणं पगढिजमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागए २त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदति नमंसति २त्ता जाव पज्जुवासति, तते णं समणे० विजयस्स० तीसे य० धम्ममाइक्खति० परिसा जाव पडिगया, विजएवि गते । (सू० ३) तेणं कालेणं तेणं समएणं समणस्स० जेठे अंतेवासी इंदभूतिनामं अणगारे जाव विहरइ, तते णं १ 'इंदमहे इ वत्ति इन्द्रोत्सवो वा, इह यावत्करणात् 'खंदमहे वा रुद्दमहे वा जाव उज्जाणजत्ताइ वा, जन्नं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा' इति दृश्यम्, इतो यद्वाक्यं तदेवमनुसतव्यं, सूत्रपुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया! अज मियग्गामे नयरे इंदमहे वा जाव जत्ताइ वा जन्नं एए उग्गा जाव एगदिसिं एगाभिमुहा णिग्गच्छंति, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेव मियगामे णगरे मिगवणुजाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तए णं से अंधपुरिसे तं पुरिसं एवं वयासी इति, विजयस्स तीसे य धम्म'त्ति इदमेवं दृश्यं-'विजयस्स रन्नो तीसे य महइमहालियाते परिसाए विवित्तं धम्ममाइक्खइ जहा। जीवा बसंती'त्यादि परिषद् यावत् परिगता 'जाइअंधे'त्ति जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आहजायअंधारूवे'त्ति जातं-उत्पन्नमन्धक-नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं-स्वरूपं यस्यासौ जातान्धकरूपः, .36 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy