________________
से भगवं २ गोयमे तं जातिअंधपुरिसं पासइ २त्ता जायसड्ढे जाव एवं वयासी-अस्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे?, हंता अत्थि, कहण्णं भंते! से पुरिसे जातिअंधे जातिअंधारूवे?, एवं खलु गो-15 यमा! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जातिअंधे जातिअंधारूवे, नत्थि णं तस्स दारगस्स जाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागर
माणी २ विहरति, तते णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसति २त्ता एवं वयासी-इच्छामि दाणं भंते ! अहं तुन्भेहिं अन्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया!, तते ।
णं से भगवं गोयमे समणेणं भगवया० अब्भणुन्नाए समाणे हढे तुढे समणस्स भगवओ० अंतियाओ पडिनिक्खमइ २ सा अतुरियं जाव सोहेमाणे २ जेणेव मियग्गामे गरे तेणेव उवागच्छति २त्ता मियग्गामं नगरं मझमज्ञण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयम एजमाणं पासइ २त्ता हहतुट जाव एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणपयोयणं, तते णं भगवं गोयमे मियादेवि एवं वयासी-अहण्णं देवाणुप्पिए! तव पुत्तं पासितुं हव्वैमागए, तते णं सा मियादेवी
१ 'अतुरिय'ति अत्वरितं मनःस्थैर्यात् , यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा 'असंभ्रान्तः' भ्रमरहितः युगं-यूपस्तत्प्रमाणो भूभागोऽपि युगं तस्यान्तरेदमध्ये प्रलोकनं यस्याः सा तथा तया दृष्ट्या-चक्षुषा 'रियंति ईर्या-मनं तद्विषयो मार्गोऽपीर्याऽतस्तां 'जेणेव'त्ति यस्मिन् देशे
२ 'हट्ठजाव'त्ति इह 'हट्ठतुट्ठमाणंदिए' इत्यादि दृश्यम्, एकार्थाश्चैते शब्दाः, ३ 'हवं'ति शीघ्रम ।
CAAAAAAAAACCAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org