________________
महत्वाइं महग्याइं महरिहाई पाहुडाइं पेसेइ अभंगसेणं चोरसेणावतिं विसंभमाणेति (सू०१९) तते णं से महब्बले राया अन्नया कयाई पुरिमताले गरे एगं महं महतिमहालियं कूडागारसालं करेति अणेगक्खंभसयसन्निविटे पासाइए दरसणिज्जे, तते णं से महब्बले राया अन्नया कयाई पुरिमताले णगरे उस्सुक्कं जाव
१'महत्थाई ति महाप्रयोजनानि 'महग्याईति महामूल्यानि 'महरिहाई ति महता योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्हः -पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाश्चिद्योग्यानि भवन्तीत्यत आह-(रायारिहाईति राज्ञामुचितानि ) । २ 'महं महइमहालियं कूडागारसालं'ति महती-प्रशस्ता महती चासौ अतिमहालिका च-गुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'कूडागारसालं'ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम् , 'अणेगखंभसयसन्निविडं पासाईयं दरसणिजं अभिरूवं पडिरूवं'ति व्याख्या प्राग्वत् । ३ 'उस्सुक्क'ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्-'उकरं' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं' कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्ड:-असम्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदंडिमं ते अविद्यमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमं ति अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिज' अविद्यमानाधमर्णम् 'अणुदुयमुइंगं' अनुभृता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुभृता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा यत्र स तथा 'अमिलायमल्लदाम' अम्लानपुष्पमालं 'गणियावरनाडइजकलिय' गणिकावरैर्नाटकीयैः-नाटकपात्रैः कलितो यः स तथा तम् 'अणेगतालाचराणुचरिय' अनेकैः प्रेक्षाकारिमिरासेवितमित्यर्थः, 'पमुइयपक्कीलियाभिराम' प्रमुदितैः प्रक्रीडितैश्च जनैरभिरमणीयं 'जहारिहंति यथायोग्यम् ।
********=*EASCAIRKRY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org