SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ - - विपाके श्रुत०१ सेनाध्य. ॥ ५९॥ त से विजए चोरसेगाव जाव झियासि?, तते सावंशाप्रन्यस्तदात्ररूपैः 'ओसार सू०१८ दामाहिं लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वजमाणेणं २ महया उक्किट्ठ जाव समुहरव-12 |३ अभन्नभूयंपिव करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंता ओलोएमाणीओ २ आहिंडमाणीओ २ दोहलं विणेति, तं जइ णं अहंपि जाव विणिज्जामित्तिकट्ट तंसि दोहलंसि अविणिजमाणंसि जाव झियाति । दोहदो तते णं से विजए चोरसेणावई खंदसिरिभारियं ओहय जाव पासति, ओहयजावपासित्ता एवं वयासी-1 जन्म च किण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, तते णं सा खंदसिरी विजयं एवं वयासी-एवं खलु १ 'दामाहिति पाशकविशेषैः 'दाहाहिं'ति क्वचित् तत्र प्रहरणविशेषैः दीर्घवंशानन्यस्तदात्ररूपैः 'ओसारियाहिं'ति प्रलम्बिताभिः 'ऊरुघंटाहिं'ति जङ्घाघण्टिकाभिः 'छिप्पतूरेणं वजमाणेणं' द्रुततूर्येण वाद्यमानेन, 'महता उक्किहि' इत्यत्र यावत्करणादिदं | दृश्यं'महया उक्किटिसीहनायबोलकलयलरवेणं' तत्र उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च प्रसिद्धः बोलश्व-वर्णव्यक्तिवर्जितो ध्वनिः कलंकलश्च व्यक्तवचनः स एव तल्लक्षणो यो रवः स तथा तेन 'समुहरवभूयंपिव'त्ति जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः गगनमण्डलमिति गम्यते । २ 'तं जइ अहंपित्ति तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं दृश्यं-'बहूहिं मित्तणाइणियगसयणसंबं| धिपरियणमहिलाहिं अन्नाहि येत्यादि, 'दोहलं विणिएजामी'त्ति दोहदं व्यपनयामित्तिकट्ट-इतिकृत्वा-इतिहेतोः 'तंसि दोहलंसि'त्ति | तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणंमि सुक्का भुक्खा ओलग्गा' इत्यादि 'अट्टज्झाणोवगया झियाई' इत्येतदन्तं दृश्यमिति ।। ३ 'तते णं से विजयश्चौरसेनापतिः स्कन्दश्रियं भार्यामुपहतमनःसंकल्पां भूमिगतदृष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा | |एवमवादीत्-किं णं त्वं देवानांप्रिये ! उपहतमनःसङ्कल्पेत्यादिविशेषणा ध्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं गमनीयम् । Jain Educatioal l ronal For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy