SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ SANSAR देवाणप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेणावई खंदसिरीए भारियाए अंतिए एयमढे सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियत्ति एयम€ पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेणावतिणा अन्भणुण्णाया समाणी हहतुट्ठ. बहहिं मित्त जाव|5|| अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिखुडा ण्हाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सन्नद्धबद्ध जाव आहिंडमाणी दोहलं विणेति, तते णं सा खंद० भारिया संपुन्नदोहला संमाणियदो. विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इंड्डिसकारसमुदएणं दसरतं ठिइव|डियं करेति, तते णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं ४ उवक्खडावेति मित्तणाति० आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी-जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं, १-'इड्डिसक्कारसमुदएणं'ति ऋद्ध्या-वस्त्रसुवर्णादिसम्पदा सत्कारः-पूजाविशेषस्तस्य समुदायो यः स तथा तेन, 'दसरतं जाठिइपडिय'ति दशरात्रं यावत् स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठानं तत्तथा । Jain Education Intemanona For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy