________________
9A%ARGARHGAAKASGANAGARIKA
लणेहि य दहमहणेहिं दहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि य मच्छंधलेहि य मच्छपुच्छेहि य जंभाहि य तिसिराहि य भिसिराहि य धिसराहि य विसिराहि य हिल्लीरिहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधणेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव पडागातिपडागे य गिण्हंति एगट्ठियाओ नावा भरंति कूलं गाहंति मच्छखलए करेंति आयवंसि दलयंति, अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा आयवतत्तएहिं सोलेहि य तलेहि य भजेहि य रायमग्गंसि वित्ति
कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहि सण्हमच्छेहि य जाव पडाग सोल्लेहि य भजेहि *य सुरं च ६ आसाएमाणे ४ विहरति, तते णं तस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइं ते मच्छसोल्ले तले
भजे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्था, तए णं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग जाव पहेसु य महया २ सद्देणं उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया! सोरियस्स मच्छकंटए गले लग्गे तं जो णं इच्छति विज्जो वा ६ सोरियमच्छियस्स मच्छकंटयं गलाओ निहरित्तते तस्स णं सोरिय० विउलं अत्थसंपयाणं दलयति, तते णं ते कोडंबियपुरिसा जाव उग्धोसंतिं, तए णं ते बहवे विजा य ६इमेयारूवं उग्घोसणं उग्घोसिजमाणं निसामेति २ जे. सोरिय० गेहे जे० सोरियमच्छंधे तेणेव उवाग
१'वक्कबंधेहि यत्ति वल्कबन्धनैः-सूत्रबन्धनैर्वालबन्धनैश्चेति व्यक्तं, मच्छखलए करेंतित्ति स्थण्डिलेषु मत्स्यपुखान् कुर्वन्ति ।
ARRRRRRRORAGAR-40
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org