________________
॥ अथ नन्दिवर्धनाख्यं षष्ठमध्ययनम् ॥
अथ षष्ठे किञ्चिल्लिख्यते
जह णं भंते! छहस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उजाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते शंदिवद्धणे कुमारे अहीणे जुवराया, तस्स है। सिरीदामस्स सुबन्धु नाम अमच्चे होत्था सामदंड०, तस्स णं सुबन्धुस्स अमच्चस्स बहुमित्तपुत्ते नाम दारए होत्था अहीण, तस्स णं सिरिदामस्स रण्णो चित्ते नाम अलंकारिए होत्था, सिरिदामस्स रन्नो चित्त बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिनवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामी समोसढे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स जेट्टे जाव रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं
१'चित्तं बहुविहति आश्चर्यभूतं बहुप्रकारं चेत्यर्थः 'अलंकारियकम्मति क्षुरकर्म 'सव्वट्ठाणेसु'त्ति शय्यास्थानभोजनस्थानमत्रस्थानादिषु आयस्थानेषु वा शुल्कादिषु 'सव्वभूमियासु'त्ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा-अमात्यादिषु । है.२ 'दिनवियारे'त्ति राज्ञाऽनुज्ञातसंचरणः अनुज्ञातविचारणो वा ।
SCSSSSSSSSSAGACASSA
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org