SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ ॥७ ॥ मझगयं एगं पुरिसं पासति जाव नरनारिसंपरिखुडं, तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोम- नन्दिवर्धयसि समजोईभूयसिहासणंसि निविसावेंति, तयाणंतरं च णं पुरिसाणं मज्झगयं बहुविहं अयकलसेहिं त- ना. कुमात्तेहिं समजोहभूएहिं अप्पेगइया तंबभरिएहिं अप्पेगइया तउयभरिएहिं अप्पेग० सीसगभरिएहिं अप्पेगरलोभः कलकलभरिएहिं अप्पेग खारतेल्लभरिएहिं महयाररायाभिसेएणं अभिसिंचिते, तयाणंतरंच णं तत्तं अयो सू० २३ मयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणद्धति तयाणंतरं च णं अडहारं जाव पद मउडं चिंता ★ तहेव जाव वागरेति, एवं खलु गोयमा! तेणे कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे नाम । १'कलकलभरिएहिंति कलकलायत इति कलकलं-चूर्णादिमिश्रजलं तद्भुतैः, तप्तं अयोमयमित्यादि विशेषणम् । २ 'हारदा पिणद्धति'त्ति परिधापयन्ति, किं कृत्वा ? इत्याह-अयोमयं संदंशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः। ३ 'अड्डहार'ति नवसरिकः, यावत्करणात् 'तिसरियं पिमद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रतीतं प्रालम्बो-झुम्बनकं कटीसूत्रं व्यक्त दिपट्ट'ति ललाटाभरणं मुकुट-शैखस्कः 'चिंता तहेव'त्ति तं पुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तथाहि | 'न मे दिहा नरया वा नेरइया वा, अयं पुण पुरिसे निरयपडिरूवियं वेयणं वेएइत्ति, यावत्करणादेवं दृश्यम्-'अहापजत्तं भत्तपाणं पडिगाहेति २ जेणेव समणं भगवं तेणेव उवागच्छई' इत्यादि वाच्यं 'वागरेति'त्ति कोऽसौ 'जन्मान्तरे आसीदित्येवं गौतमः पृच्छति ॥७०॥ भगवांस्तु व्याकरोति-कथयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy