________________
विपाके श्रुत०१
AASHASANCHAR
संपलग्गे यावि होत्था पउमावईए देवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरइ, इमं च णं उदायणे
५ बृहस्प. राया पहाए जाब विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, वहस्सतिदत्तं पुरोहियं पउमावतीदेवीए
| परस्त्रीतोसद्धिं उरालाई भोगभोगाई भुंजमाणं पासति आसुरुत्ते तिवलिं भिउडि साहडवहस्सतिदत्तं पुरोहियं पु
नाशः रिसेहिं गिण्हावेति जाव एएणं विहाणेणं वज्झं आणाविए, एवं खलु गोयमा! वहस्सतिदत्ते पुरोहिए
सू०२२ पुरापोराणाणं जाव विहरइ । वहस्सतिदत्ते णं भंते! दारए इओ कालगए समाणे कहिं गच्छिहिति कहिंद उववजिहिति?, गोयमा! वहस्सतिदत्ते णं दारए पुरोहिए चोसहि वासाइं परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलीयभिन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी, ततो हथिणाउरे नगरे मिगत्ताए पञ्चायाइस्सति, से णं तत्थ वाउरितेहिं वहिए समाणे तत्थेव हत्थिणाउरे नगरे सेढिकुलंसि पुत्तत्ताए०, बोहिं. सोहम्मे कप्पे विमाणे० महाविदेहे वासे सिज्झिहिति निक्खेवो । (सू०२५)॥ पंचमं अज्झयणं सम्मत्तं ॥५॥
MANESACRECACANCEX
॥६९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org