SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनु. ९ जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म बहवे विज्जा य ६ सत्यको सहत्थगया सएहिं २ गिहेहिंतो पडिनिक्खमंति २त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जे व इक्काइरहकूडस्स गिहे तेणेव उवागच्छइ २ त्ता इक्काईरहकूडस्स सरीरंगं परामुति २ त्ता तेसिं रोगाणं निदाणं पुच्छति २ त्ता इकाईरहकूडस्स बहूहिं अभंगेहि य उव्वहणाहि य सिणेहपाणेहि य वमणेहि य | विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य १ 'सत्यको सहत्थगय'त्ति शस्त्रकोशो-नखरद्नादिभाजनं हस्ते गतो - व्यवस्थितो येषां ते तथा २ 'अवद्दहणाहि य'त्ति दम्भनै: 'अवण्हाणेहि य'त्ति तथाविधद्रव्यसंस्कृतजलेन स्नानैः 'अणुवासणाहि य'त्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मे हि यति चर्म्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्र्यादिक्षेपणैः 'निरुहेहि य'त्ति निरुहः- अनुवास एव केवलं द्रव्यकृतो विशेष: 'सिरावेहेहि य'त्ति नाडीवेधैः 'तच्छणेहि य'त्ति क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि य'त्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि यत्ति शिरोबस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तवस्तिकर्माणि सामान्यानि अनुवासनानिरुहरिसेबस्त यस्तु तद्भेदाः 'तप्पणाहि य'ति तर्पणैः स्नेहादिभिः शरीरबृंहणै: 'पुडपागेहि य'त्ति पुटपाकाः - पाकविशेपनिष्पन्ना औषधिविशेषाः 'छल्लीहि य'त्ति छलयो- रोहिणीप्रभृतयः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy