________________
विपाके
श्रुत०१
॥७८॥
रिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं णगरमहिलाहिं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६
७उम्बरदोहलं विणेति २ जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्थवाही पसत्थदोहला तं दत्ताध्य. गन्भं सुहंमुहेणं परिवहति, तते णं सा गंगदत्ता भारिया णवण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइ०13
उम्बरदत्त. या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊ णं दारए उंबरदत्ते नामेणं,
प्रागुत्तरततते णं से उंबरदत्ते दारए पंचधातिपरिग्गहिए परिवड्डइ, तते णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते
भवाः जाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छुढे जहा उज्झियते, तते णं तस्स उंबरदत्तस्स दार
सू०२८ यस्स अन्नया कयावि सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरति, एवं
खलु गोयमा! उंबरदत्ते पुरा पोराणाणं जाव पचणुन्भवमाणे विहरति, तते णं से उंबरदत्ते दारए कालमासे 8 कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं
पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववन्ने संसारो तहेव जाव पुढवी, ततो हत्थिणाउरे गरे कुक्कुडत्ताए पञ्चायायाहिति गोद्विवहिए तहेव हथिणाउरे णगरे सेहिकुलंसि उववजिहिति बोहि सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो॥(सू०२८) संत्तमं अज्झयणं सम्मत्तं ॥७॥
॥ ७८॥ १ सप्तमाध्ययनस्य विवरणं बरदत्ताख्यस्य ॥ ७॥
CACACANAGAR
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org