________________
॥ अथ नन्दिवर्धनाख्यं अष्टममध्ययनम् ॥
AGUSTUSGARLOS CASO4%
अथाष्टमे किञ्चिल्लिख्यते
जइ णं भंते! अट्ठमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं सम० सोरियपुरं णगरं सोरियवडेंसगं| उजाणं सोरियो जक्खो सोरियदत्तो राया, तस्स णं सोरियपुरस्स गरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं एगे मच्छंधवाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छंधे परिवसति अहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नाम भारिया होत्था अहीण. पंचेंदियसरीरे, तस्स णं समुद्ददत्तस्स पुत्ते समुद्ददत्ताभारियाए अत्तए सोरियदत्ते नामं दारए होत्था, अहीण, तेणं कालेणं तेणं सम० सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम० जेटे सीसे जाव सोरियपुरे णगरे उच्चनीयमज्झिमकुलाइं अहापज्जत्तं समुदाणं गहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंधपाडगस्स अदूरसामंतेणं वीईवयमाणे महतिमहालियाए मणुस्सपरिसाए मज्झगयं पासति एगं पुरिसं सुक्कं भुक्खं निम्मंसं अढिचम्मावणद्धं किडिकिडीभूयं णीलसाडगणियच्छं मच्छकंटएणं गलए अणुलग्गेणं कट्ठाई कलुणाई
१ 'मच्छंधे'त्ति मत्स्यबन्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org