SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत० १ ॥ ७९ ॥ विसराई कुवेमाणं अभिक्खणं अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वम्ममाणं पासति, इमे अज्झथिए ५ पुरा पोराणाणं जाव विहरति, एवं संपेहेति जेणेव समणे भगवं जाव पुग्वभवपुच्छा जाव वागरणं, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नामं नगरे होत्था मित्ते राया, तस्स णं मित्तस्स रन्नो सिरीए नामं महाणसिए होत्था अहम्मिए जाव दुष्पडियाणंदे, तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नभति० कल्लाकल्लं बहवे सहमच्छा य जाव पडागातिपडागे य अए य जाव महिसे य तित्तिरे य जाव मयूरे य जीवियाओ ववरोवेंति सिरीयस्स महाणसियस्स उवर्णेति, अन्ने य से बहवे तित्तिरा य जाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति, अन्ने य बहवे पुरिसे दिन्नभति० ते बहवे तित्तिरे य जाव मयूरे य जीवियाओ चैव निष्पक्खेति सिरीयस्स महाणसियस्स उवर्णेति, तते णं से सिरीए महाणसिए बहूणं जलयरथलयरखहयराणं मंसाई १ 'सहमच्छा' इत्यत्र यावत्करणात् 'खवल्लमच्छा विज्झिडिमच्छा हलिमच्छा' इत्यादि 'लंभणमच्छा पडागा' इत्येतदन्तं दृश्यं, मत्स्यभेदाश्चैते रूढिगम्याः । 'अए य अह' यावत्करणात् 'एलए य रोज्झे य सूयरे य मिगे य' इति दृश्यम् । 'तित्तिरे य' इत्यत्र याव- ४ ॥ ७९ ॥ त्करणात् 'वट्टए य लावए य कुकुडे य' इति दृश्यम् । Jain Education International ८ नन्दिवर्धनाध्य. नन्दिवर्ध नप्रागुत्त रभवाः सू० २९ For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy