SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ RUAGARAM च्छतिरत्ता वेसमणस्स रन्नो एयमटुंनिवेदेति, तते णं से दत्तेगाहावती अन्नया कयावि सोभणंसि तिहिकरण- देवदत्ता. |दिवसनक्खत्तमुहुत्तंसि विपुलं असणं ४ उवक्खडावेइ २त्ता मित्तनाति० आमंतेति पहाते जाव पायच्छित्ते श्यामायाः सुहासणवरगते तेणं मित्त० सद्धिं संपरिवुडे तं विउलं असणं ४ आसाएमाणा ४ विहरति जिमियभुत्तु- सपत्नीनां त्तरागया. आयंते ३ तं मित्तनाइनियग. विउलगंधपुप्फजावअलंकारेणं सक्कारेति स०२ देवदत्तं दारियं मृतिःश्वपहायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति २ सुबहुमित्त जाव सद्धिं संपरिबुडा सव्वइ- श्वामारणं हीए जाव नाइयरवेणं रोहीडं नगरं मझमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उ- सू० ३१ वागच्छंति २त्ता करयल जाव वद्धावेंति २त्ता वेसमणस्स रन्नो देवदत्तं भारियं उवणेति, तते णं से वेसमणे राया देवदत्तं दारियं उवणियं पासति उवणियं पासित्ता हहतुट्ठ० विउलं असणं ४ उवक्खडावेति २ मित्त-18 नाति० आमंतेति जाव सकारेति २ पूसणंदिकुमारं देवदत्तं च दारियं पट्टयं दुरूहेति २त्ता सियापीतेहिं कलसेहिं मज्जावेति २त्ता वरनेवत्थाई करेति २त्ता अग्गिहोमं करेति पूसणंदीकुमारि देवदत्ताए दारियाते १ 'आयते'त्ति आचान्तो जलग्रहणात् 'चोक्खे'त्ति चोक्षः सिक्थलेपाद्यपनयनात्, किमुक्तं भवति ?–'परमसुईभूए'त्ति || अत्यन्तं शुचीभूत इति । २ 'हाय' यावत्करणादिदं दृश्यं-'कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारे'त्ति । ३ 'सुबुहमित्त'। इत्यत्र यावत्करणात् 'णियगसयणसंबंधिपरिजणेण'त्ति दृश्यम् । *MAGARIKAAMKARAN M ADAMSUSM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy