________________
SUSISAUGS4564546
पाणिं गिण्हावेंति, तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्वइड्डीए जाव रवेणं महया इड्डीसक्कारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेण असण ४ वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति जाव पडिविसज्जेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पिं पासाय० फुटेहिं मुइंगमत्थेहिं बत्तीसं० उवगिज्ज० जाव विहरति, तते णं से वेसमणे राया अन्नया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाते, तए णं से पूसनंदी राया सिरीए देवीए मायभत्तिते
१ 'सविड्डिए' इत्यत्र यावत्करणादिदं दृश्यं-सव्वजुईए' सर्वद्युत्या-आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटना-16 लक्षणया सर्वबलेन-सर्वसैन्येन सर्वसमुदायेन-पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सबविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सब्बपुप्फगंधमल्लालंकारेण सव्वतूरसहसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिदृष्टा अत आह–'महता इड्डीए' महता जुईए महता बलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' 'जमगसमग'त्ति युगपत् , एतदेव विशेषेणाह-संखपणवपडहभेरिझल्लरिखरमुहिहुडुकमुरवमुइंगदुंदुहिनिग्घोसनाइयरवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दः नादितं-ध्वनिमात्रं एतद्वयलक्षणो यो रवः स तथा तेनेति । २ 'सेयापीएहिति रजतसुवर्णमयैरित्यर्थः। ३ 'सिरीए देवीए मायाभत्ते यावि हुत्थ'त्ति श्रिया देव्या मातेतिबहुमानबुद्ध्या भक्तो मातृभक्तश्चाप्यभूत ,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org