________________
विपाके श्रुत०१
कम्मे० सुबहुं पावकम्मं समजिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववन्ने, संसारो तहेव जाव पुढवीए, सेणं ततो अणंतरं उव्वहित्ता वाणारसीए नयरीए मच्छत्ताए उववजिहिति, से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेहिकुलंसि पुत्तत्ताए पच्चायाहिति बोहिं बुज्झे० पव्व० सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो दुहविवागाणं चोत्थस्स अज्झयणस्स अयमढे पन्नत्ते ॥ (सू०२३) चोत्थं अज्झयणं सम्मत्तं ॥४॥
४ शकटा. भवान्त
राणि | सू०२०
AAAAASAASAASAASAS
RAMA
१ 'निक्लेवो'त्ति एवं खलु जंबू! समणेणं भगवया महावीरेणं चउत्थस्स अज्झयणस्स अयमढे पन्नत्ते' इत्येवंरूपं निगमनं वा-13॥६७ ॥ च्यमिति । शेषमुपयुज्य प्रथमाध्ययनानुसारेण व्याख्येयमिति चतुर्थाध्ययनविवरणम् ॥ ४ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org