________________
रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्थवाहे अन्नया कयाई गणिमं च १ धरिमं च २ मेज्जं च ३ पारिच्छेज्जं च ४ चउब्विहं भंडगं गहाय लवणसमुहं पोयवहणेणं उवागते, तते णं से विजयमि से तत्थ लवणसमुद्दे पोयविवत्तीय निबुड्डुभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते णं तं विजयमित्तं सत्थवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडुंबियहन्भसेद्विसत्थवाहा लवणसमुद्दे पोयविवत्तीए छूट निब्बुड्डुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हैत्थनिक्खेवं च बाहिर भंडसारं च ग हाय एगंते अवक्कमंति । तते णं सा सुभद्दा सत्थवाही विजयमित्तं सत्यवाहं लवणसमुद्दे पोयविवत्तीए निब्बुड्डु कालधम्मुणा संजुत्तं सुणेति २त्ता महया पइसोएणं अप्फुण्णा समाणी परसुणियत्ताविव चंपगलता वसत्ति धरणीतलंसि सव्वंगेण सन्निवडिया, तते णं सा सुभद्दा सत्यवाही मुहुत्तंतरेण आसत्था समाणी बहूहिं
१ 'कालधम्मुण'त्ति मरणेन । २ ' लवणसमुद्दपोयविवत्तियं' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुड्डुभंडसारं ' निमग्नसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं 'ति मृतमित्यर्थः शृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्यं । ३ ' हत्थनिक्खेवं' ति हस्ते निक्षेपो-न्यास: समर्पणं यस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च' हस्तनिक्षेपव्यतिरिक्तं च भाण्डसारं सारभाण्डं गृहीत्वा एकान्तदूरम पक्रामन्ति - विजयमित्र सार्थवाह भार्यायास्तत्पुत्रस्य च दर्शनं ददति - तदर्थमपहरन्तीतियावत् । ४ 'परसुणियत्ता इव'त्ति परशुनिकृत्तेव- कुठारच्छिन्नेव ' चम्पकलते 'ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org