SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विपाके मित्तं जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तसत्थवाहस्स लोइयाई मयकिच्चाई करेति, तते २ उज्झिश्रुत०१ णं सा सुभद्दा सत्थवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविणासं च पोयविणासं च पतिमरणं तकाध्य. |च अणुचिंतेमाणी २ कालधम्मुणा संजुत्ता (सू०१२) तते णं ते णगरगुत्तिया सुभई सत्थवाहं कालगयं जा- वेश्यागा॥५२॥ प्रणित्ता उज्झियगं दारगं सयाओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नस्स दलयंति, तते णं से उज्झियए दारए सयाओ गिहाओ निच्छूढे समाणे वाणियगामे णगरे सिंघाडग जाव पहेसु जूयखलएसु वे सू०१३ सिताघरेसु पाणागारेसु य सुहंसुहेणं परिवति, तते णं से उज्झियए दारए अणोहट्टिए अणिवारिए सच्छं दमती सइरपयारे मज्जप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उज्झियते अन्नया क-4 दयाई कामज्झयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्था, कामज्झयाए गणियाए सद्धिं विउलाई उरा मिता MAHARSAARC CAAAAAC १ 'मित्त' इत्यत्र यावत्करणादिदं दृश्यं-'णाइणियगसंबंधि'त्ति, तत्र मित्राणि-सुहृदः ज्ञातयः-समानजातयः निजकाःहै पितृव्यादयः सम्बन्धिनः-श्वशुरपाक्षिकाः, 'रोयमाणी'त्ति अणि मुञ्चन्ती 'कंदमाणी'ति आक्रन्दं महाध्वनि कुर्वाणा 'विलवमा णी'त्ति आर्तस्वरं कुर्वन्ती। २'अणोहट्टए'त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्त्तमानं निवारयति सोऽपघट्टकस्तभावादनपघट्टकः, 'अणिवारिए'ति निषेधकरहितः, अत एव 'सच्छंदमइ'त्ति स्वच्छन्दा स्ववशेन वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सइरप्पयारे' खैरंअनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगीति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तत्प्रसङ्गीति । ॥५३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy