SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अनु. १५ णिते, अहं णं अधन्ना अपुन्ना अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं खलु मम कल्ले जाव जलते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुष्कवत्थगंध मल्लालंकारं गहाय बहुमित्तणाइणियगसयणसंबंधिपरिजन महिलाहिं सद्धिं पाडलसंडाओ णगराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव | उवागच्छइ उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महारिहं पुष्फञ्चणं करेइत्ता जाणुपायवडियाए ओयावित्तए - जति णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुन्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवहस्सामित्तिकहु ओवाइयं ओवाइणित्तए, एवं संपेहेइ २ ता कल्लं जाव जलते जेणेव सागरदन्ते सत्थवाहे तेणेव उवागच्छति २ त्ता सागरदत्तं सत्यवाहं एवं वयासी - एवं खलु अहं देवाणु Jain Education International १ 'अपुन्न'त्ति अविद्यमानपुण्या यतः 'अकयपुन्न'त्ति अविहितपुण्या अथवा 'अपुन्न'त्ति अपूर्णमनोरथत्वात् 'एत्तो 'ति एतेषां बालकचेष्टितानाम् ' एगयरमवि' एकतरमपि - अन्यतरदपीति, 'कलं' इत्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए फुडुप्पल कमलकोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उट्टिए सहस्सरस्सिमि दिणयरे तेयसा जलते' इत्येतदन्तं, तत्र प्रादुः प्रभातायां - प्रकाशेन प्रभातायां फुलं विकसितं यदुत्पलं - पद्मं तस्य कमलस्य च - हरिणस्य कोमलं - अकठोरम् उन्मीलितं-दलानां नयनयोश्वोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । २ 'जायं च'त्ति यागं पूजां यात्रां वा 'दायं च' दानं 'भायं च' लाभस्यांशम् 'अक्खयणिहिं च'त्ति देवभाण्डागारम् 'अणुवहिस्सामि'त्ति वृद्धिं नेष्यामि, 'इतिकहु' एवं कृत्वा 'ओवाइयं'ति उपयाचितम् । For Personal & Private Use Only %%%%%%%%%% brary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy