SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 4% उक्खेवो, वीरपुरं णगरं मणोरमं उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरीपामोक्खा पंचसयकन्ना सामीसमोसरणं पुत्वभवपुच्छा उसुयारे नयरे उसभदत्ते गाहावई पुप्फदत्ते अणगारे पडिलाभेमगुस्साउए निबद्धे इह उप्पन्ने जाव महाविदेहे वासे सिज्झिहिति॥ सुहविवागे तइयं अज्झयणं सम्मत्तं ॥३॥ चोत्थस्स उक्खेवो-विजयपुरं णगरं गंदणवणं [मणोरमं] उजाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुव्वभवे कोसंबी णगरी धणपाले राया वेसमणभद्दे अणगारे पडिलाभिते इह जाव सिद्धे ॥ चोत्थं अज्झयणं सम्मत्तं ॥४॥ पंचमस्स उक्खेवओ-सोगंधिया गरी नीलासोए उजाणे सुकालो जक्खो अप्पडिहओ राया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ता भारिया जिणदासो पुत्तो तित्थयरागमणं जिणदासपुब्वभवो मज्झमिया णगरी मेहरहो राया सुधम्मे लाअणगारे पडिलाभिए जाव सिद्धे ॥ पंचमं अज्झयणं सम्मत्तं ॥५॥ छट्ठस्स उक्खेवओ-कणगपुरं णगरं सेयासोयं उजाणं वीरभद्दो जक्खो पियचंदो राया सुभद्दा देवी वेसमणे कुमारे जुवराया सिरीदेवीपामोक्खा पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं धनवती जुवरायापुत्ते जाव पुन्वभवो मणिवया नगरी मित्तो राया संभूतिविजए अणगारे पडिलाभिते जाव सिद्धे ॥ छ8 अज्झयणं सम्मत्तं ॥६॥ सत्तमस्स उक्खेवो, महापुरं णगरं रत्तासोगं उजाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्तवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुब्वभवो मणिपुरं णगरं णागदत्ते गाहावती ASNASA अनु. १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy