________________
विपाके
श्रुत०२
॥९४॥
SAURUCHARSIOCOACCOM
अंतिए मुंडे जाव पव्वइस्सति, से णं तत्थ बहूई वासाइं सामण्णं पाउणिहिइ आलोइयपडिकते समाहि. २ भद्रनकालगते सणंकुमारे कप्पे देवत्ताए उववन्ने, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वजा बंभलोए माणुस्संदू न्द्याद्यध्य. ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सव्वट्ठसिद्धे, से णं ततो अणंतरं उव्वहिता महाविदेहे वासे जाव अड्डाई जहा दढपइन्ने सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते (सू०३३) ॥ इति पढमं अज्झयणं सम्मत्तं ॥१॥
वितियस्स णं उक्खेवो-एवं खलु जंबू! तेणं कालेणं तेणं समएणं उसभपुरे णगरे थूभकरंडउजाणे धन्नो है। जक्खो धणावहो राया सरस्सई देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य जुवणे पाणिग्गहणं ४.दाओ पासाद. भोगा य जहा सुबाहुयस्स नवरं भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंचसया सामीस
मोसरणं सावगधम्म पुव्वभवपुच्छा महाविदेहे वासे पुंडरीकिणी णगरी विजयते कुमारे जुगबाहू तित्थयरे पडिलाभिए माणुस्साउए निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुयस्स जाव महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ बितिथं अज्झथणं सम्मत्तं ॥२॥ तचस्स
॥९४॥ १'महाविदेहे' इह यावत्करणात् 'वासे जाई इमाइं कुलाई भवंति-अड़ाई दित्ताई अपरिभूयाई' इत्यादि दृश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरणं सुबाहोः राजर्षेः ॥१॥
MAGARLOCALCASGRACHA
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org