SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ CANCE+%A4AA तते णं से भीमे कूडग्गाही उप्पलं भारियं एवं वयासी-मा णं तुमं देवाणुप्पिया! ओह. झियाहि, अहन्नं तं तहा करिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सति, ताहिं इहाहिं ५ जाय वम्यूहि समासासेति, तते णं से भीमे कूडग्गाही अद्धरत्तकालसमयंसि एगे अबीए सन्नद्ध जाव पहरणे सयाओ गिहाओ निग्गच्छइ सयाओ गिहाओ निग्गच्छित्ता हत्षिणाउरे नगरे मझमज्झेणं जेणेव गोमंडवे तेणेव उवागते बहणं णगरगोरुवाणं जाव वसभाण य अप्पेगइयाणं आहे छिदति जाव अप्पेगतियाणं कंबले छिंदति अप्पे गइयाणं अण्णमण्णाणं अंगोवंगाणं वियंगेतिरजेणेव सए गिहे तेणेव उवागच्छति २ उप्पलाए कूडग्गाहिणीए है उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहि य सूलेहि य सुरं च आसाएमाणी तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुंन्नदोहला संमाणियदोहला विणीयदोहला बोच्छिन्नदोहला संपनदोहला तं गम्भ सुहंसुहेणं परिवहइ, तते णंसा उप्पला कूडग्गाहिणी अन्नया कयाइं मवण्डं मासाणं बहुप ताहि इटाहिं' इत्यत्र पञ्चकलक्षणादकादिदं दृश्यं-'कैताहिं पियाहिं मणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'यम्गूर्हिति वाग्भिः 'एगे'त्ति सहायाभावात् 'अबीए'त्ति धर्मरूपसहायाभावात् । २ 'सन्नद्धबद्धवम्मियकवए' पूर्ववत् यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउहपहरणे' इत्येतदन्तं दृश्यम् । ४ 'संपुन्नदोहल'ति समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो. हल'त्ति बाञ्छितार्थसमानयनात् 'विणीयदोहल'त्ति वाञ्छाविनयनात् 'विच्छिन्नदोहल'त्ति विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् |'संपन्नदोहल'त्ति विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy