________________
विपाके श्रुत०१
॥४९॥
ओमंथियनयणवयणकमला जहोइयं पुप्फवस्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियब्द कमलमा- २ उज्झिला ओहय जाव झियायति । इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवाग-1 |तकाध्य. च्छति २त्ता ओहय जाव पासति ओहय जाब पासिसा एवं बयासी-किं णं तुमे देवाणुप्पिए! ओहय। उज्झितकझियासि, तते णं सा उप्पला भारिया भीमं कूड० एवं क्यासी-एवं खलु वेवापुप्पिया! ममं लिण्हं| मासाणं बहुपडिपुन्नाणं दोहला पाउन्भूया धन्नाणं ताओ जाओ णं बरणंगो० ऊह० लावणपहि य सुरं च ४ सू०१० आसाएमाणी ३दोहलं विणेति, सते णं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि।
विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'दीणविमणवयण'त्ति पाठान्तरं, तत्र विमनस इव-विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयणकमले'ति 'ओमंथियत्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा विगतयुक्तायुक्त| विवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं करतलपल्लत्थमुहा' करतले पर्यतं-निवेशितं मुखं यया सा तथा 'अट्टमाणोवगया भूमीगयदिट्ठीया झियाईत्ति ध्यायति-चिन्तयति ।
१'इमं च णति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्पलं कूड- ग्गाहिणि ओहयमाणसंकल्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रस्वात्पुस्तकस्य ।
॥४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org