SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ ॥४९॥ ओमंथियनयणवयणकमला जहोइयं पुप्फवस्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियब्द कमलमा- २ उज्झिला ओहय जाव झियायति । इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवाग-1 |तकाध्य. च्छति २त्ता ओहय जाव पासति ओहय जाब पासिसा एवं बयासी-किं णं तुमे देवाणुप्पिए! ओहय। उज्झितकझियासि, तते णं सा उप्पला भारिया भीमं कूड० एवं क्यासी-एवं खलु वेवापुप्पिया! ममं लिण्हं| मासाणं बहुपडिपुन्नाणं दोहला पाउन्भूया धन्नाणं ताओ जाओ णं बरणंगो० ऊह० लावणपहि य सुरं च ४ सू०१० आसाएमाणी ३दोहलं विणेति, सते णं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि। विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'दीणविमणवयण'त्ति पाठान्तरं, तत्र विमनस इव-विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयणकमले'ति 'ओमंथियत्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा विगतयुक्तायुक्त| विवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं करतलपल्लत्थमुहा' करतले पर्यतं-निवेशितं मुखं यया सा तथा 'अट्टमाणोवगया भूमीगयदिट्ठीया झियाईत्ति ध्यायति-चिन्तयति । १'इमं च णति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्पलं कूड- ग्गाहिणि ओहयमाणसंकल्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रस्वात्पुस्तकस्य । ॥४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy