SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वसभाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहि य अच्छिहि य ना. साहि य जिन्भाहि य उठेहि य कंबलेहि य सोल्लेहि य तलिएहि य भजिएहि य परिसुक्केहि य लावणेहि य सुरं च महुंच मेरगं च जातिं च सीधुं च पसण्णं च आसाएमाणीओ विसाएमाणीओ परिभुजेमाणीओ परिभाएमाणीओ दोहलं विणयंति, तं जइणं अहमवि बहूणं नगर जाव विणिज्जामित्तिक, तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लइयमुहा १'ऊहेहि यत्ति गवादीनां स्तनोपरिभागैः 'थणेहि यत्ति व्यक्तं 'वसणेहि यत्ति वृषणैः-अण्डैः 'छप्पाहि यत्ति पुच्छैः ककुदैः-स्कन्धशिखरैः 'वहेहि यत्ति वहैः-स्कन्धैः कर्णादीनि व्यक्तानि 'कंबलेहि यत्ति सास्नाभिः 'सोल्लिएहि यत्ति पक्कैः 'तलि-3 एहि यत्ति स्नेहेन पकैः ‘भजिएहि यत्ति भ्रष्टैः 'परिसुक्केहि यत्ति स्वतः शोषमुपगतैः 'लावणेहि य'त्ति लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्ना मधु च-माक्षिकनिष्पन्नं मेरक-तालफलनिष्पन्नं जातिश्च-जातिकुसुमवर्ण मद्यमेव सीधु च-गुडधातकीसंभवं प्रसन्ना-द्राक्षादिद्रव्यजन्या मनःप्रसत्तिहेतुरिति । 'आसाएमाणीओ'त्ति ईषत्स्वादयन्त्यो बहु च त्यज्यन्त्य इक्षुखण्डादेरिव 'विसाएमादणीओ'त्ति विशेषेण खादयन्त्योऽल्पमेव त्यजन्त्य खर्जूरादेरिव 'परिभाएमाणीओ'त्ति दत्यः 'परिभुजमाणीओ'त्ति सर्वमुपभुजानाः अल्पमप्यपरित्यज्यन्त्यः शुष्का-शुष्केव शुष्का रुधिरक्षयात् 'भुक्ख'त्ति भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निमासा 'ओलुग्ग'त्ति अवरुग्णा-भानमनोवृत्तिः ओलुग्गसरीरा' भग्नदेहा 'णित्तेय'त्ति गतकान्तिः 'दीणविमणवयण'त्ति दीना-दैन्यवती | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy