________________
अथ चतुर्थं शटकाख्यमध्ययनम् ।
9-000
अथ चतुर्थे किञ्चिल्लिख्यते
जइणं भंते! चउत्थस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं साहंजनीनामं नयरी होत्था रिथिमियसमिद्धा, तीसे णं साहंजणीए बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे णामं उजाणे होत्था, तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्था पुराणे, तत्थ णं साहंजणीए णयरीए महचंदे नामं राया होत्था महया०, तस्स णं महचंदस्स रनो सुसेणे नामं अमचे होत्था सामभेयदंड. निग्गहकुसले, तत्थ णं
१'जइ णं भंते! चउत्थस्स उक्खेवउत्ति 'जइ णं भंते!' इत्यादि चतुर्थाध्ययनस्योत्क्षेपकः-प्रस्तावना वाच्या इति गम्यं, स चायं-'जह णं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं भंते! के अहे पन्नत्ते 'त्ति, 'महता' इत्यनेन 'महताहिमवतमहंतमलयमंदरमहिंदसारे इत्यादि राजवर्णको दृश्यः, 'साम १ भेद २ दण्ड ३' इत्येत
पदमेवं दृश्यं, 'सामभेददंडवप्पयाणनीईसुपउत्तनयविन्नू' सामः-प्रियवचनं १ भेदः-नायकसेवकयोश्चित्तभेदकरणं २ दण्डः-शरी|रधनयोरपहारः ३ उपप्रदान-अभिमतार्थदानम् ४ एतान्येव नीतयः सुप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञ:-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः ।
अनु.१३
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org