SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत० १ ॥ ७१ ॥ चिति, तस्स णं दुज्जोहण० चारग॰स्स बहवे सिलाण य लउडाण य मोग्गराण य कनगराण य पुंजा णिगरा चिति, तस्स णं (तए णं से) दुज्जोहण० चारग。स्स बहवे तंताण य वरताण य वागरजाण य वालयसुतरज्जूण य पुंजा निगरा त चिट्ठेति, तस्स णं दुज्जोहण० चारग० स्स बहवे असिपत्ताण य करपत्ताण य खुर पत्ताण य कलंबचीरपत्ताण य पुंजा णिगरा चिति, तस्स णं दुज्जोहण० चारग०स्स बहवे लोहखीलाण य | कैडगसक्कराण य चम्मपट्टाण य अल्लपल्लाण य पुंजा निगरा चिति, तस्स णं दुज्जोहण० चारग०स्स बहवे सूतीण य डंभणाण य कोहिल्लाण य पुंजा निगरा चिद्वंति, तस्स णं दुज्जोहण० चारगस्स बहवे संस्था ( पच्छा )ण य पिप्पलाण य कुहाडाण य नहच्छेयणाण य दग्भतिणाण य पुंजा निगरा चिट्ठति, तते णं से दुज्जोहणे १ 'सिलाण यति दृषदां 'लउलाण य'त्ति लगुडानां 'मुग्गराण य'त्ति व्यक्तं 'कनंगराण य'ति काय - पानीयाय नङ्गराः - बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा- ईषन्नंगरा इत्यर्थः । 'तए णं से'त्ति एतस्य स्थाने 'तस्स णं'ति मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । २ 'असिपत्ताण य'त्ति असीनां 'करपत्ताण य'त्ति क्रकचानां 'खुरपत्ताण य'त्ति क्षुराणां 'कलंबचीरपत्ताण य'त्ति कडु (ल)म्बचीरः - शस्त्रविशेषः । ३ 'कडि ( कडग ) सक्कराण य' वंशशलाकानां 'चम्मपट्टाण यत्ति वर्द्धाणाम् 'अल्लपल्लाण य'त्ति अलीनां - वृश्चिकपुच्छाकृतीनां 'डंभणाण य'त्ति यैरग्निप्रतापितैर्लोहशलाकादिभिः परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि 'कोहिल्लाणं 'ति ह्रस्वमुद्गरविशेषाणां । ४ ' पच्छाण य'त्ति प्रच्छनकानां 'पिप्पलाण य'त्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानि दर्भाच प्रतीताः । Jain Education International For Personal & Private Use Only ६ नन्दिवधना. कु मारलोभः सृ० २६ 1162 11 www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy