SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ A विपाके विलुपाहि २ अभग्गसेणं चोरसेणावई जीवग्गाहं गेण्हाहि २ ममं उवणेहि, तते णं से दंडे तहत्ति एयमहूँ । ३ अभग्नश्रुत०१ पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सण्णद्धबद्ध जाव पहरणेहिं सद्धिं संपरिबुडे मग्गइतेहिं फल सेनाध्य. एहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उक्किहिँ जाव करेमाणे पुरिमतालं णगरं मझमज्झेणं निग्ग- अभग्नसे॥६१॥ इच्छति २त्ता जेणेव सालाडवीए चोरपल्लीए तेणेव पहारेत्थ गमणाते, तते णं तस्स अभग्गसेणस्स चोरसे- नस्य पल्ली णावतियस्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चो-8 पतिता * रसेणावई तेणेव उवागच्छंति २त्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले गरे सू० १९ महब्बलेणं रन्ना महाभडचडगरेणं डंडे आणत्ते-गच्छहणं तुमे देवाणुप्पिया! सालाडविं चोरपल्लिं विलुपाहिर अभग्गसेणं चोरसेणावतिं जीवगाहं गेण्हाहि २त्ता मम उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए, तते णं से अभग्गसेणे चोरसेणावई तेसिं चारपुरिसाणं अंतिए एयमहूं सोचा निसम्म पंच चोरसताई सद्दावेति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले गरे महब्बले जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेणे ताई पंच चोरसताई एवं वयासी-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव प ॥६१॥ १ 'जीवगाहं गेण्हाहित्ति जीवन्तं गृहाणेत्यर्थः। २ 'भडचडगरेणं ति योधवृन्देन । ACARRIAAAAAA For Personal & Private Use Only Jain due on Internet www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy