SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सन विपाके कामज्झयाए गणियाए बहणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे २विहरति, तते णं से २ उज्झिश्रुत०१ उज्झियए दारए अन्नया कयाई कामज्झयं गणियं अंतरं लन्भेति, कामज्झयाए गणियाए गिहं रहसियं अ- तकाध्य. णुप्पविसइ २त्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति । इम | वेश्याव्य॥५३॥ च णं मित्ते राया हाते जाव पायच्छित्ते सव्वालंकारविभूसिए मणुस्सवागुरापरिक्खित्ते जेणेव कामज्झयाए गिहे तेणेव उवागच्छति २त्ता तत्थ णं उज्झियए दारए कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई सू० १३ जाव विहरमाणं पासति २त्ता आसुरुत्ते तिवलियभिडिं निडाले साहव उज्झिययं दारयं पुरिसेहिं गिण्हावेइ १ कामध्वजाया गणिकाया बहून्यन्तराणि च-राजगमनस्यान्तराणि 'छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि है यत्ति शेषजनविरहान 'पडिजागरमाणे'त्ति गवेषयन्निति । २ 'इमं च णत्ति इतश्चेत्यर्थः । ३ 'हाए' इत्यत्र यावत्करणादिदं दृश्यं 'क-दू यबलिकम्मे देवतानां विहितबलि विधानः 'कयकोउयमंगलपायच्छित्तेत्ति कृतानि-विहितानि कौतुकानि च-मषीपुण्ड्रादीनि मङ्गलानि । च-सिद्धार्थकध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिघातहेतुत्वेनावश्यकरणीयत्वाद्येन स तथा। ४ 'मणुस्सवग्गुरापरिक्खित्ते'त्ति मनुष्या वागुरेव-मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा। ५ 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा-असुरसत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य स आसुरोक्तः रुष्टः-रोषवान् 'कुविए'त्ति मनसा कोपवान् 'चंडिक्किए'त्ति चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसीमाणे'त्ति क्रोधज्वालया ज्वलन् 'तिवलियभिउडिं णिडाले साहटु'त्ति त्रिवलीकां8/ आशुत भृकुटि लोचनविकारविशेष ललाटे संहृत्य-विधायेति 'अवउडगबंधणं अवकोटनेन च-ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं । dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy