SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ ॥३८॥ पुत्तं दारयं पासित्ता अयमेयारूवे अज्झथिए समुप्पन्जित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरति, ण मे दिट्टा णरगा वा णेरड्या वा पञ्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकह मियं देविं आपुच्छति |२त्ता मियाए देवीए गिहाओ पडिनिक्खमति गिहा २त्ता मियग्गामं णगरं मज्झमज्झेणं निग्गच्छति नि २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदति नमंसति २त्ता एवं वयासी-एवं खलु अहं तुम्भेहिं अन्भणुण्णाए समाणे मियग्गामं नगरं मज्झमज्झेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ २त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अहो णं इमे दारए पुरा जाव विहरइ (सू०४) से णं भंते! पुरिसे १ मृगापुत्रीयाध्य. मृगापुत्रावलोकन सू०४ १ 'अज्झथिए' इत्यत्र चिंतिए कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम् , एतान्यप्येकार्थानि । २ 'पुरापोराणाणं दुच्चिन्नाणं' इहाक्षरघटना 'पुराणानां जरठानां कक्खडीभूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिकंताणं ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्णितविपाकानामित्यर्थः, 'असुभाणं'ति असु-18 खहेतूनां 'पावाणं'ति पापानां दुष्टस्वभावानां 'कम्माणति ज्ञानावरणादीनाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy