________________
महपोतियाए मुहं बंधह, तत
सवार विहाडेति, तते णं गंध निन, तते णं से मियापुरे
AAAAAAAA
तं कसगडियं अणुकद्दमाणी २ जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुम्भे भंते! मम अणुगच्छह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सामियादेवीतं कट्ठसगडियं अणुकद्दमाणी२ जेणेव भूमिघरे तेणेव उवागच्छइ २त्ता चउप्पुडेणं वत्थेणं मुहं बंधेति मुहं बंधमाणि भगवं गोयम एवं वयासी-तुन्भेऽवि णं भंते! मुहपोत्तियाए मुहं बंधह, तते णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति,ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, तते णं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अणि?तराए चेव जाव गंधे पन्नत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपाण. मुच्छिते. तं विपुलं असणं ४ आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि य णं पूयं च सोणियं च आहारेति, तते णं भगवओ गोयमस्स तं मिया
१ से जहानामए'त्ति तद्यथा नामेति वाक्यालकारे । २ 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडेइ वा सुणहमडेइ वा' इत्यादि द्रष्टव्यम् । ३ 'ततोवि णं'ति ततोऽपि-अहिकडेवरादिगन्धादपि । ४ 'अणिद्वतराए चेव'त्ति अनिष्टतर एव गन्ध | इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए चेव'त्ति दृश्यम् , एकार्थाश्चैते । ४५ 'मुच्छिए' इत्यत्र 'गढिते गिद्धे अज्झोववन्ने इति पदत्रयमन्यद् दृश्यम् , एकार्थान्येतानि चत्वार्यपीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org