________________
ECORRIGANGACASSACACANCARNA
वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमठिती-1 एसु णेरइत्ताए उववन्ने (सू. २६) से णं ततो अणंतरं उव्वहित्ता इहेव महुराए णगरीए सिरीदामस्स रण्णो बंधुसिरीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी णवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयाणुरूवं नामधेज करेंति होऊ णं अम्हं दारगाणं नंदिसेणे नामेणं, तते णं से नंदिसेणे कुमारे पंचधातीपरिखुडे जाव परिवुडइ, तते णं से नंदिसेणे कुमारे उम्मुक्कबालभावे जाव विहरति जोव्व० जुवराया जाते यावि होत्था, तते णं से गंदिसेणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से णंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिदाणि य विवराणि य पडिजागरमाणे विहरति, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो अंतरं अलभमाणे अ
नया कयाई चित्तं अलंकारियं सद्दावेति २ एवं क्यासी-तुम्हे णं देवाणुप्पिया! सिरीदामस्स रनो सव्व8 हाणेसु य सव्वभूमीसु य अंतेउरे दिण्णवियारे सिरीदामस्स रन्नो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया! सिरीदामस्स रन्नो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हें अद्धरज्जयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि, १ 'कुमारे'त्ति कुमारः। २ 'अंतराणि यत्ति अवसरान् 'छिड्डाणि यत्ति अल्पपरिवारत्वानि, 'विरहाणि यत्ति विजनत्वानि ।
Jan Education Internal
For Personal & Private Use Only
www.jainelibrary.org