SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०१ 'तेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था वण्णओ, पुन्नभद्दे चेइए, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे णामं अणगारे जाइसंपन्ने वण्णओ चउद्दसपुव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुवाणुपुट्विं जाव जेणेव पुण्णभद्दे चेइए अहापडि-1 रूवं जाव विहरइ, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसंपाउन्भूया तामेव दिसं पडिगया, १ मृगापुत्रीयाध्य. मगरादिवर्ण सू०१ ACCESC+SA PRASACARA तेणं कालेणमित्यादि, अस्य व्याख्या-'तेणं कालेणं तेणं समएणं'ति तस्मिन् काले तस्मिन् समये, णकारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात् , अथ कालसमययोः को विशेषः ?, उच्यते, सामान्यो वर्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुनस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'होत्थ'त्ति अभवत् , यद्यपि इदानीमप्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालखभावेन हीयमानत्वाद्वस्तुखभावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मखामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओ'त्ति 'ऋद्धिस्थिमियसमिद्धे'त्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकवद्रष्टव्यः । पुन्नभद्दे चेइए'त्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने । २ 'अहापडिरूवं जाव विहरइ'त्ति अनेनेदं सूचितं द्रष्टव्यम्|"अजसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गिण्हइ अहा. उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरई" तत्र येन प्रकारेण प्रतिरूपः-साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवग्रहं-आश्रयमिति 'विहरति आस्ते, 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् 'प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः 'तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः । ॥३३॥ RK Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy