________________
विपाके श्रुत०१ ॥४२॥
१ मृगापुत्रीयाध्य. मृगापुत्रपूर्वभवः
सू०५
वा गिण्हित्तए वा किमंग पुण दंसणं वा परिभोगं वा १, तं सेयं खलु मम एयं गम्भं बहूहिं गन्भसाडणाहि य| पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहूणि खाराणि य कडुयाणि य तूवराणि य गन्भसाडणाणि य खायमाणी य पीयमाणी य इच्छति तं गन्भं साडित्तए वा ४ नो चेव णं से गन्भे सडइ वा ४। तते णं सा मियादेवी जाहे नो संचाएति तं गन्भं साडेत्तए वा ४ ताहे संता तंता परितंता अकामिया असवसा तं गम्भं दुहंदुहेणं परिवहइ, तस्स णं दारगस्स गन्भगयस्स चेव अह नालीओ अभितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अच्छितरेसु दुवे दुवे नकंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीओ२ चेव चिट्ठति, तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही
१'किमंग पुण'त्ति किं पुनः 'अंग' इत्यामबणे 'गम्भसाडणाहि यत्ति शातना:-गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य'त्ति पातनाः यैरुपायैरखण्ड एव गर्भः पतति 'गालणाहि यत्ति थैर्गर्भो द्रवीभूय क्षरति 'मारणाहि य'त्ति मरणहेतवः । २ 'अकामिय'त्ति निरभिलाषाः 'असयवस'त्ति अस्वयंवशा 'अट्ट नालीओ'त्ति अष्टौ नाड्यः-शिराः 'अभितरप्पवहाउ'त्ति शरीरस्याभ्यन्तर एव रुधिरादि स्रवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउत्ति शरीरादहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता एव षोडश विभज्यन्ते 'अडे'त्यादि, कथमित्याह-'दुवे दुवेत्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च केत्याह-'कन्नंतरेसु' श्रोत्ररन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः-कोष्ठकहड्वान्तराणि 'अग्गियए'ति अग्निको भस्मकाभिधानो वायुविकारः ।
॥४२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org