________________
पाउन्भूए जे णं से दारए आहारेति से णं खिप्पामेव विद्धंसमागच्छति पूयत्साए सोणियत्ताए य परिणमति, तंपिय से पूर्यच सोणियं च आहारेति, तते णं सामियादेवी अन्नया कयाइंनवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया जातिअंधे जाव आगइमित्ते, तते णं सामियादेवी तं दारगं हुंडं अंधारूवं पासति २त्ता भीया४ अम्मधाई सद्दावेति २त्ता एवं वयासी-गच्छह णं देवाणुप्पिया! तुम एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमढे पडिसुणेति २ त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ तेणेव उवागच्छित्ता करयलपरिग्गहियं एवं वयासी-एवं खलु सामि! मियादेवी नवण्हं मासाणं जाव आगतिमित्ते, तते णं सा मियादेवी तं हुंडं अंधारूवं पासति २त्ता भीया तत्था उव्विग्गा संजायभया ममं सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे अम्मधाईए अंतिए एयमह सोचा तहेव संभंते उठाए उद्देति उट्ठा २त्ता जेणेव मियादेवी तेणेव उवागच्छ। १ 'जाइअंधे' इत्यत्र यावत्करणात् 'जाइमूए' इत्यादि दृश्यं, 'हुंडति अव्यवस्थिताङ्गावयवं 'अंधारूवंति अन्धाकृतिः, 'भीया' इत्यत्रैतदृश्यं 'तत्था उब्विग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलिं क? इति दृश्यं, 'नवण्हमित्यत्र 'मासाणं बहुपडिपुन्नाणमित्यादि दृश्य, तथा 'जाइअंध'मित्यादि च, 'संभं|ते'ति उत्सुकः 'उट्ठाते उट्टेइ'त्ति उत्थानेनोत्तिष्ठति, ‘पय'त्ति प्रजाः-अपत्यानि, 'रहस्सिगयंसित्ति राहस्यिके विजने इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org