SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत०२ मणुन्ने २ मणामे २ सोमे २ सुभगे २ पियदंसणे सुरूवे, बहुजणस्सवि य णं भंते! सुबाहुकुमारे इढे ५ सोमे |१ सुबाह्व४ साहुजणस्सवि य णं भंते! सुबाहुकुमारे इढे इहरूवे ५ जाव सुरूवे सुबाहुणा भंते ! कुमारेणं हेमा एयारूवा ध्ययन सू० ३३ उराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नागया के वा एस आसि पुव्वभवे?, एवं खलु गोयमा! तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे हथिणारे णाम गरे होत्था रिद्ध० तत्थ णं हथिणाउरे णगरे सुमुहे नाम गाहावई परिवसइ अड्डे०, तेणं कालेणं तेणं समएणं धम्मघोसा १ 'मणामे'त्ति मनसा अम्यते-गम्यते पुनः पुनः संस्मरणतो यः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह —'सोमेत्ति अरौद्रः सुभगो-वल्लभः 'पियदंसणे'त्ति प्रेमजनकाकारः, किमुक्तं भवति?-सुरूवे'त्ति शोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह–'बहुजणस्सवी'त्यादि, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह–'साहुजण|स्सवी'त्यादि । २ 'इमा एयारूब'त्ति इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थः 'किण्णा लद्ध'त्ति केन हेतुनोपार्जिता, | 'किन्ना पत्त'त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय'त्ति प्राप्ताऽपि सती केन हेतुना आभिमुख्येन साङ्गत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । 'को वा एस आसि पुव्वभवे' इह यावत्करणादिदं दृश्यं-किनामए वा किंवा ॥९१॥ गोएणं कयरंसि वा गामंसि वा सन्निवेसंसि वा किं वा दुच्चा किंवा भोचा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माणस्स वा अंतिते एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयारूवा उराला माणुस्सिडी लद्धा पत्ता अभिसमन्नागय'त्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy