Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
तते णं तस्स सुबाहुयस्स कुमार०तं महया जहा पढमंतहा निग्गओ धम्मो कहिओ परिसा राया पडिगया, तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हद्वतुट्ठ जहा मेहे तहा है अम्मापियरो आपुच्छति णिक्खमणाभिसेयो तहेव जाव अणगारे जाते ईरियासमिए जाव बंभयारी, तते णं से सुबाह अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाझ्याइं एकारस अंगाई अहिज्जति २बहूहिं चउत्थछट्टहम० तवोविहाणेहिं अप्पाणं भाविता बहूई वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ २ केवलं बोहिं बुज्झिहिति २ तहारूवाणं घेराणं
१ जहा पढमति यथेहेवाध्ययने प्रथमं जमालीनिदर्शनेन निर्गतोऽयमुक्तस्तथा द्वितीयनिर्गमेऽयं नगराद्विनिर्गत इति वाच्यम् , उभयत्र समानो वर्णकग्रन्थ इति भावः। २ 'ईरियासमिए' इत्यत्र यावत्करणादिदं दृश्य-भासासमिए ४ एवं मणगुत्ते ३ गुत्तिदिए | गुत्तत्ति-गुत्तबंभयारी' । ३ 'आउक्खएण'ति आयुःकर्मद्रव्यनिर्जरणेन 'भवक्खएणं'ति देवगतिबन्धनदेवगत्यादिकर्मद्रव्यनिर्जरणेन 'ठिइक्खएणं'ति आयुष्कादिकमस्थितिविगमेन 'अणंतरं चयं चइसत्ति देवसम्बन्धिनं देहं त्यक्त्वेत्यर्थः, अथवाऽनन्तरं-आयुःक्षया| धनन्तरं च्यवनं 'चइत्त'त्ति च्युत्वा ।
Jain Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128