Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 117
________________ समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हेतुट्टे उट्ठाए उट्ठेति जाव एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव नो खलु अहण्णं देवाणुप्पियाणं अंतिए० पंचअणुब्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवज्जामि, अहामुहं मा पडिबंधं करेह, तते णं से सुबाहू स मणस्स पंचाणुव्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवज्जति २ तमेव० दुरूहूति जामेव० तेणं कालेणं तेणं स० जेट्ठे अंतेवासी इंदभूई जाव एवं वयासी - अहो णं भंते! सुबाहुकुमारे इट्ठे इट्ठरूवे कंते कंतरूवे पिए २ १ ''ति तुट्ठे अतीव हृष्ट: 'उट्ठाए'त्ति उठाए उट्ठेइ, इह यावत्करणात् इदं दृश्यं - 'उट्ठित्ता समणं भगवं महावीरं बंदइ नमसइ | वंदित्ता नमसित्ता ' सद्दद्दामि णं भंते! निग्गंथं' इत्यादि यत्सूत्रपुस्तके दृश्यते तद्वक्ष्यमाणवाक्यानुसारेणावगन्तव्यं, तथाहि - ' सद्दहा| मिणं भंते! निग्गंथं पावयणं पत्तियामि णं भंते ! निग्गंथं पावयणं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडं बियकोडुंबिय सेट्ठिसत्थवाहपहियओ मुंडे भवित्ता आगाराओ अणगारियं पव्वयंति नो खलु अहं तहा संचाएमि पव्वइत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्स्वावयं गिहिधम्मं पडिवज्जामि, अहासुखं देवाणुप्पिया ! मा पडिबंधं करेह'त्ति भगवद्वचनं, 'तमेव' इदमेवं दृश्यं - ' तमेव चाउग्घंटं आसरहं', 'जामेव' इत्यादि त्वेवं दृश्यं 'जामेव दिसं पाउब्भूते तामेव दिसिं पडिगए 'ति । 'इंदभूई' इत्यत्र यावत्करणात् 'नामं अणगारे गोयमगोत्तेण' मित्यादि दृश्यं, 'इट्ठे'त्ति इष्यते इतीष्टः स च तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह - इष्टरूपः इष्टस्वरूप इत्यर्थः इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याह - कान्तः - कमनीयः कान्तरूपः - कमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थः एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह- प्रिय:- प्रेमोत्पादकः प्रियरूपः - प्रीतका रिस्वरूपः एवंविधश्व लोकरूढितोऽपि स्वादित्यत आह-मनोज्ञः मनसा - अन्तः संवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवं मनोज्ञरूपः एवंविधश्चैकदाऽपि स्यादित्यत आह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128