Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 112
________________ विपाके श्रुत० १ ॥ ८८ ॥ गणिया एयकम्मा ४ सुबहुं समज्जिणित्ता पणतीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं णेरइयत्ताए उववन्ना, सा णं तओ अनंतरं उब्वहित्ता इहेव वद्धमाणपुरे नगरे धण| देवस्स सत्थवाहस्स पिरंगुभारियाते कुच्छिसि दारियत्ताए उववन्ना, तते णं सा पिरंगुभारिया णवण्हं मासाणं दारियं पयाया, नामं अंजूसिरी, सेसं जहा देवदत्ताए । तते णं से विजए राया आसवाह० जहा वेसमणदत्ते तहा अंजूं पासइ णवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाते सद्धिं उप्प जाव विहरति, तते णं तीसे अंजूते देवीते अन्नया कयावि जोणिसूले पाउन्भूते यावि होत्था, तते णं विजये राया कोहुंबियपुरिसे सहावेति २ एवं वयासी - गच्छ्ह णं देवाणुप्पिया ! वद्धमाणे पुरे णगरे सिंघाडग जाव एवं वदह एवं खलु देवाणुप्पिया ! विजय० अंजूए देवीए जोणिसूले पाउन्भूते जो णं इत्थ विज्जो वा ६ जाव उग्घोसेंति, तते णं ते बहवे विजा वा ६ इमं एयारूवं सोचा निसम्म जेणेव विजए राया तेणेव उवागच्छंति २ त्ता अंजूते बहवे उप्पत्तियाहिं ४ परिणामेमाणा इच्छंति अंजूते देवीए जोणिसूलं उवसामित्तते, नो संचाएंति उवसामित्तए, तते णं ते बहवे विजा य ६ जाहे नो संचाएंति अंजूदेवि० जोणिसूलं उवसामित्तते १ 'जहा तेयलि'त्ति ज्ञाताधर्मकथायां यथा तेतलिसुतनामा अमात्यः पोट्टिलामिधानां कलादमूषिकार श्रेष्ठिसुतामात्मार्थं याच - यित्वा आत्मनैव परिणीतवान् एवमयमपीति । Jain Education International For Personal & Private Use Only १० अ देव्य. पूर्वपश्चा द्भवाः सू० ३२ ॥ ८८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128