Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके चंपगवरपायवे धसत्ति धरणीतलंसि सव्वंगेहिं सन्निपडिते, तते णं से पूसनंदी राया मुहुत्तंतरेण आसत्थे ९देवदत्ता. श्रुत०१8वीसत्थे समाणे बहूहिं राईसर जाव सत्थवाहेहिं मित्तजाव परियणेण य सद्धिं रोयमाणे ३ सिरीए देवीए म-टू श्यामायाः
हया इड्डीए नीहरणं करेति २त्ता आसुरुत्ते ४ देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणं विहाणेणं वज्झं आण- | सपत्नीनां ॥८७॥
वेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विहरति । देवदत्ता णं भंते! देवी इओ कालमासे मृतिः श्वकालं किच्चा कहिं गमिहिति? कहिं उववजिहिति?, गोयमा! असीइं वासाई परमाउयं पालइत्ता कालमासे श्वामारणं कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववन्ने संसारो वणस्सति, ततो अणंतरं उव्वहित्ता सू०३१ गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, से णं तत्थ साउणितेहिं वधिए समाणे तत्थेव गंगपुरे णगरे सेट्टिकुल. बोहिं सोहम्मे महाविदेहे वासे सिज्झिहिति, णिक्खेवो (सू० ३१) दुहविवागस्स नवमं अज्झयणंतिबेमि ॥९॥
GEISLASEGALASH
१ 'आसुरुत्तेत्ति आशु-शीघ्रं रुप्तः-कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्य, तद्यथा-रुडे'त्ति उदितरोषः 'कुविए'त्ति प्रवृद्धकोपोदयः 'चंडक्किए'त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमाणे'त्ति कोपाग्निना दीप्यमान इव ॥ देवदत्तायाः 5 नवमाध्ययनस्य विवरणं ॥ ९॥
॥८७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128