Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 108
________________ विपाके श्रुत०१ ॥८६॥ यावि होत्था, कल्लाकल्लिं जेणेव सिरी देवी तेणेव उवागच्छति २त्ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अहिसुहाते मंस० तया० चम्मसुहाए रोमसुहाए चोविहाए संवाहणाए संवाहावेति सुरभिणा गंधवहएणं उवावेति तिहिं उदएहिं मज्जावेति तंजहा-उसिणोदएणं सीओदएणं गंधोदएणं, विउलं असणं ४ भोयावेति सिरीए देवीए ण्हाताए जाव पायच्छित्ताए जिमियभुत्तुत्तरागयाए तते णं पच्छा पहाति वा भुजति वा उरालाई माणुस्सगाई भोगभोगाई मुंजमाणे विहरति । तते णं तीसे देवदत्ताए देवीए अन्नया कयाइ पुँव्वरत्तावरत्तकालसमयंसि कुडंबजागरियं जागरमाणीइ इमेयारूवे अन्भत्थिए ५ समुप्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाएमि अहं पूसनंदीणा रणा सद्धिं उरालाइं०धुंजमाणीए विहरित्तए तं सेयं खलु मम सिरीदेवीं अग्गिपओगेण सत्थल विस० मंतप्पओगेण वा जीवियाओ ववरोवेत्तए २ पूसनंदिरन्ना सद्धिं उरालाई भोगभोगाइं भुंजमाणीए विहरित्तए, एवं संपेहेइ २त्ता सिरीए देवीए अंतराणि य ३ पडिजागरमाणी ९ देवदचा. श्यामायाः सपत्नीनां मृतिः श्वश्वामारणं सू० ३१. कयाइ पुल्वरतावा सिरीप देवीपाए विहरिता SAGARMA १ 'कल्लाकलिं'ति प्रातः प्रातः । २ 'गंधवट्टएणं'ति गन्धचूर्णेन । ३ 'जिमियभुत्तुत्तरागयाए'त्ति जेमितायां-कृतभोजनायां तथा भुक्त्त्वोत्तरमागतायां स्वस्थानमिति भावार्थः, उदारान-मनोज्ञान् भोगान् भुजानो विहरति । ४ 'पुव्वरत्तावरत्ते'ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः । Jain Education Theatonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128