Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 111
________________ अथ दशममुम्बरदत्ताख्यमध्ययनम् । CAR-%AAAAAAAC अथ दशमे किञ्चिल्लिख्यतेजति णं भंते! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं वद्धमाणपुरे णाम णगरे होत्था, विजयवद्धमाणे उजाणे माणिभद्दे जक्खे विजयमित्त राया, तत्थ णं धणदेवे नाम सत्यवाहे होत्था अड्डे०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव पडिगया, तेणं कालेणं तेणं समएणं जेट्टे जाव अडमाणे जाव विजयमित्तस्स रन्नो गिहस्स असोगवणियाए अदूरसामंतेणं वितिवयमाणे पासति एग इत्थियं सुकं भुक्खं निम्मंसं किडिकिडीभूयं अढिचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासति २ चिंता तहेव जाव एवं वयासी-सा णं भंते! इत्थिया पुव्वभवे के आसि?, वागरणं, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णामं णगरे होत्था, तत्थ णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था वपणओ, तते णं सा पुढवीसिरी गणिया इंदपुरे णगरे बहवे राईसर जावप्पभियओ बहूहिं चुन्नप्पओगेहि य जाव आभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणा विहरति, सते णं सा पुढबीसिरी Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128