Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 109
________________ विहरति, तते णं सा सिरीदेवी अन्नया कयावि मजाइया विरहियसयणिज्जंसि सुहपसत्ता जाया यावि होत्था, इमं च णं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति २त्ता सिरीदेवी मज्जाइयं विरहितसयणिज्जंसि सुहपसुत्तं पासति २ दिसालोयं करेति २ जेणेव भत्तघरे तेणेव उवागच्छति २त्ता लोहदंडं परामुसति २ लोहदंडं तावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवागच्छति २त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया २ सद्देणं आरसित्ता कालधम्मुणा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोचा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततो अवक्कममाणिं पासंति २ जेणेव सिरीदेवी तेणेव उवागच्छति सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति २ हा हा अहो अकजमितिकडे रोयमा० कंदमा० विलव० जेणेव पूसनंदी राया तेणेव उवागच्छंति २त्ता पूसनंदी रायं एवं वयासी-एवं खलु सामी! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते णं से पूसनंदी राया तासिं दासचेडीणं अंतिए एयमढे सोचा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव | १ 'मज्जाइय'त्ति पीतमद्या, 'विरहियसयणिजसि'त्ति विरहिते विजनस्थाने शयनीयं तत्र । २ 'परामुसईत्ति गृह्णाति । |३ 'समजोइभूयंति समः-तुल्यो ज्योतिषा-अग्निना भूतो-जातो यः स तथा तम् । ४ 'रोयमाणीओ'त्ति अश्रुविमोचनात् , | इहान्यदपि पदद्वयमध्येयं, तद्यथा-कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः "विलवमाणीओ'त्ति विलापान् कुर्वत्यः । CASCORECASCA-CA Jain Education International For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128