Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके
श्रुत०१
॥८४॥
वित्तवारसाहियाए विउलं असणं ४ जाव मित्तणाति णामधेनं करेंति तं होऊ णं दारिया देवदत्ता णा- ९ देवदत्ता. मेणं, तए.णं सा देवदत्ता पंचधातीपरिगहिया जाव परिवडति, तते णं सा देवदत्ता दारिया उम्मुक्कबाल
श्यामायाः भावा जोव्वणेण रूवेण लावण्णेण य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तते णं सा देव- सपत्नीना दत्ता दारिया अन्नया कयाइ पहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि आगासतलगंसि
मृतिः श्वकणगतिंदूसेणं कीलमाणी विहरइ, इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरूहित्ता
|श्वामारणं बहूहिं पुरिसेहिं सद्धिं संपरिबुडे आसवाहिणीयाए णिज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं
सू० ३१ विइवयति, तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिं
दूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णण य जाव विम्हिए कोडंबियपुरिसे है सद्दावेति सद्दावेत्ता एवं वयासी-कस्स णं देवाणुप्पिया! एसा दारिया किं वा नामधेजेणं?, तते णं ते को
डुंबियपुरिसा वेसमणरायं करयल• एवं वयासी-एस णं सामी! दत्तस्स सत्थवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नाम दारिया रूवेण य जुम्वणेण य लावण्णेण य उकिट्ठा उकिट्ठसरीरा, तते णं
से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अभितरहाणिज्जे पुरिसे सहावेइ अभितरहाणिज्जे #पुरिसे सहावेत्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं ।
KOREACCORROR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128