Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 104
________________ विपाके श्रुत०१ ॥८४॥ वित्तवारसाहियाए विउलं असणं ४ जाव मित्तणाति णामधेनं करेंति तं होऊ णं दारिया देवदत्ता णा- ९ देवदत्ता. मेणं, तए.णं सा देवदत्ता पंचधातीपरिगहिया जाव परिवडति, तते णं सा देवदत्ता दारिया उम्मुक्कबाल श्यामायाः भावा जोव्वणेण रूवेण लावण्णेण य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तते णं सा देव- सपत्नीना दत्ता दारिया अन्नया कयाइ पहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि आगासतलगंसि मृतिः श्वकणगतिंदूसेणं कीलमाणी विहरइ, इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरूहित्ता |श्वामारणं बहूहिं पुरिसेहिं सद्धिं संपरिबुडे आसवाहिणीयाए णिज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं सू० ३१ विइवयति, तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिं दूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णण य जाव विम्हिए कोडंबियपुरिसे है सद्दावेति सद्दावेत्ता एवं वयासी-कस्स णं देवाणुप्पिया! एसा दारिया किं वा नामधेजेणं?, तते णं ते को डुंबियपुरिसा वेसमणरायं करयल• एवं वयासी-एस णं सामी! दत्तस्स सत्थवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नाम दारिया रूवेण य जुम्वणेण य लावण्णेण य उकिट्ठा उकिट्ठसरीरा, तते णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अभितरहाणिज्जे पुरिसे सहावेइ अभितरहाणिज्जे #पुरिसे सहावेत्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं । KOREACCORROR Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128