Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
AAAAAAAA
देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि सा सयंरजमुक्का, तते णं ते अभितरवाणिज्जा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हहतुट्ठा करयल जाव पडिसुणेति २ण्हाया जाव सुद्धप्पावेसाई संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्ठतुट्ठ० आसणाओ अब्भुटेइ आसणाओ अन्भुट्टित्ता सत्तट्ठपयाई पञ्चुग्गते आसणेणं उवनिमंतेति २ ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किं आगमणप्पओयणं?, तते णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणु० तव धूयं कण्ह|सिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरणो भारियत्ताते वरेमो, तं जइ णं जाणासि देवा० जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो दिजउ णं देवदत्ता भारिया पूसणंदिस्स जुवरणो, भण देवागुप्पिया! किं दलयामो सुकं, तते णं से दत्ते अम्भितरद्वाणिजे पुरिसे एवं वयासी-एवं चेव णं देवाणुप्पिया! मम सुकं जन्नं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेजपुरिसे विपुलेणं पुप्फवस्थगंधमल्लालंकारेणं सक्कारेति २ पडिविसज्जेति, तते णं ते ठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवाग
१ जइवि [य] सा सयं रजसुकत्ति यद्यपि सा खकीयराज्यशुल्का-खकीयराज्यलभ्येत्यर्थः। २ 'जुत्तं वत्ति सङ्गवं 'पत्त द्रवत्ति पात्रं वा 'सलाहणिजं वत्ति श्लाध्यमिदं 'सरिसो वत्ति उचितसंयोगो वधूवरयोः ।
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128